B 115-19 Āścaryayogamālā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 115/19
Title: Āścaryayogamālā
Dimensions: 25 x 12 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/33
Remarks:


Reel No. B 115-19 Inventory No. 4229

Title Āścaryayogamālā

Remarks with a commentary laghuvṛtti by bhikṣu, paṇḍīta Guṇākara

Author Nāgārjuna , Guṇākara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 12.0 cm

Folios 22

Lines per Folio 12–13

Foliation figures on the veros, in the upper left-hand margin under the marginal title ā.yo. and in the lower right-hand margin under the word rāmaḥ rāmau…

Scribe Bhavānīśaṃkara

Place of Copying Kumbheśvara [Lalitapura]

Place of Deposit NAK

Accession No. 1/33

Manuscript Features

On the exp. 3 is written āścaryayogamālā

On the exposure 24t11,copying date is written on the colophon dvādaśabhir napa⁅va⁆ṣaḍadhikair…

UpākarmaṇI cotsarge pretaśrāddhe tathaiva ca ||

Candrasūryagrahe caiva rajodoṣo navidyate | 1 |

Kaiśikī vāgmatī gaṃgā gaṃṇḍakyo dharmmasaṃbhavāḥ ||

Śaityā bhadrālakānaṃdā rajodoṣa[r] na lopyate | |2 ||

na duṣyate (!) rajodoṣaiḥ sā nadī rudrabaktragā ||

vāgmatī bhāratī mānyā tryahād ūrdhvāc ca karkaṭāt || 3 ||

siṃhakarkaṭayor madhye sarvā nadyo rajasvalāḥ ||

rāsu snānaṃ nakurvīta samudragāminīṃ vinā || 1

Excerpts

«Beginning of the root text:»

|| śrī ||

sitabhānu viṭapamūlaṃ

maṃjiṣṭhā bhavanacaṭakai kuṣṭhaṃ ||

svāṃgakṣatabhavadigdhai(6)s

tribhuvanam ebhir vaśīkurute || 1 || (fol. 1v5–6)

«Beginning of the commentary:»

oṃ śrīgaṇeśāya namaḥ || ||

gurvabhiprāyasamudrāt vividhāni dṛṣṭapratyayāni yogaratnānucintyo ciṃtya ihā(2)nīya yogamālāyāṃ prakāśyante prakaṭī kriyaṃte iti | teṣu prathamaṃ vaśyakarmmocyate || (fol. 1v1–2)

«End of the root text:»

ātmasmaraṇāya mayā

vikrītā nāgārjunapraṇīte yaṃ

āścaryayogamālā

agre tava (3) || vṛddhaṭīkā vaḥ (!) || 135 || ||

śrīkumbheśvaro vijayatetarāṃ || || śrī || || (fol. 22r2–3)

«End of the commentary:»

ātmasmaraṇāyeti |

yad aśuddham idaṃ nirūpitaṃ

ācāryās tat kṣamyatāṃ prasā⁅mā⁆daṃ me ||

kṛtvā viśodhyatāṃ yat

(11) ko na skhalati pramādanivahena ||

śrīnṛpavikramasamaye

†dvādaśabhir na pa ṣaḍ adhikair† hy eṣā

racitā (12) guṇākareṇa

śvetāmba[ra] bhikṣuṇā jayati || 135 || (fol. 21v10–12)

«Colophon of the root text:»

|| iti āścaryayogamālā samāptārat (!) || (fol. 22r4)

«Colophon of the commentary:»

iti śrīśvetāmbarapaṇḍitaguṇākaraviracitā āścaryayogamālālaghuvṛtti samāptābhūt || ||

likhitāścaryayogamālā (!) sthale kumbheśvarasya vai ||

gaṇeśabhaṭṭaputreṇa bhavānīśaṃkareṇa ca ||

(6) chalena gṛhite yaṃ vai na deyā yasya kasyacit ||

durmilā bhavati kṣmāyāṃ na yātu śaṭha hastake (7) || 1 ||

…(fol. 21v12&22r1–7)

Microfilm Details

Reel No. B 115/19

Date of Filming 06-10-1971

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 4 and on the filmcard is written B 114/19 instead of the Reel no. B 115/19

Catalogued by MS/SG

Date 26-05-2006

Bibliography