B 115-19 Āścaryayogamālā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 115/19
Title: Āścaryayogamālā
Dimensions: 25 x 12 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/33
Remarks:
Reel No. B 115-19 Inventory No. 4229
Title Āścaryayogamālā
Remarks with a commentary laghuvṛtti by bhikṣu, paṇḍīta Guṇākara
Author Nāgārjuna , Guṇākara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 12.0 cm
Folios 22
Lines per Folio 12–13
Foliation figures on the veros, in the upper left-hand margin under the marginal title ā.yo. and in the lower right-hand margin under the word rāmaḥ rāmau…
Scribe Bhavānīśaṃkara
Place of Copying Kumbheśvara [Lalitapura]
Place of Deposit NAK
Accession No. 1/33
Manuscript Features
On the exp. 3 is written āścaryayogamālā
On the exposure 24t11,copying date is written on the colophon dvādaśabhir napa⁅va⁆ṣaḍadhikair…
UpākarmaṇI cotsarge pretaśrāddhe tathaiva ca ||
Candrasūryagrahe caiva rajodoṣo navidyate | 1 |
Kaiśikī vāgmatī gaṃgā gaṃṇḍakyo dharmmasaṃbhavāḥ ||
Śaityā bhadrālakānaṃdā rajodoṣa[r] na lopyate | |2 ||
na duṣyate (!) rajodoṣaiḥ sā nadī rudrabaktragā ||
vāgmatī bhāratī mānyā tryahād ūrdhvāc ca karkaṭāt || 3 ||
siṃhakarkaṭayor madhye sarvā nadyo rajasvalāḥ ||
rāsu snānaṃ nakurvīta samudragāminīṃ vinā || 1
…
Excerpts
«Beginning of the root text:»
|| śrī ||
sitabhānu viṭapamūlaṃ
maṃjiṣṭhā bhavanacaṭakai kuṣṭhaṃ ||
svāṃgakṣatabhavadigdhai(6)s
tribhuvanam ebhir vaśīkurute || 1 || (fol. 1v5–6)
«Beginning of the commentary:»
oṃ śrīgaṇeśāya namaḥ || ||
gurvabhiprāyasamudrāt vividhāni dṛṣṭapratyayāni yogaratnānucintyo ciṃtya ihā(2)nīya yogamālāyāṃ prakāśyante prakaṭī kriyaṃte iti | teṣu prathamaṃ vaśyakarmmocyate || (fol. 1v1–2)
«End of the root text:»
ātmasmaraṇāya mayā
vikrītā nāgārjunapraṇīte yaṃ
āścaryayogamālā
agre tava (3) || vṛddhaṭīkā vaḥ (!) || 135 || ||
śrīkumbheśvaro vijayatetarāṃ || || śrī || || (fol. 22r2–3)
«End of the commentary:»
ātmasmaraṇāyeti |
yad aśuddham idaṃ nirūpitaṃ
ācāryās tat kṣamyatāṃ prasā⁅mā⁆daṃ me ||
kṛtvā viśodhyatāṃ yat
(11) ko na skhalati pramādanivahena ||
śrīnṛpavikramasamaye
†dvādaśabhir na pa ṣaḍ adhikair† hy eṣā
racitā (12) guṇākareṇa
śvetāmba[ra] bhikṣuṇā jayati || 135 || (fol. 21v10–12)
«Colophon of the root text:»
|| iti āścaryayogamālā samāptārat (!) || (fol. 22r4)
«Colophon of the commentary:»
iti śrīśvetāmbarapaṇḍitaguṇākaraviracitā āścaryayogamālālaghuvṛtti samāptābhūt || ||
likhitāścaryayogamālā (!) sthale kumbheśvarasya vai ||
gaṇeśabhaṭṭaputreṇa bhavānīśaṃkareṇa ca ||
(6) chalena gṛhite yaṃ vai na deyā yasya kasyacit ||
durmilā bhavati kṣmāyāṃ na yātu śaṭha hastake (7) || 1 ||
…(fol. 21v12&22r1–7)
Microfilm Details
Reel No. B 115/19
Date of Filming 06-10-1971
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 4 and on the filmcard is written B 114/19 instead of the Reel no. B 115/19
Catalogued by MS/SG
Date 26-05-2006
Bibliography